Declension table of ?pratārita

Deva

MasculineSingularDualPlural
Nominativepratāritaḥ pratāritau pratāritāḥ
Vocativepratārita pratāritau pratāritāḥ
Accusativepratāritam pratāritau pratāritān
Instrumentalpratāritena pratāritābhyām pratāritaiḥ pratāritebhiḥ
Dativepratāritāya pratāritābhyām pratāritebhyaḥ
Ablativepratāritāt pratāritābhyām pratāritebhyaḥ
Genitivepratāritasya pratāritayoḥ pratāritānām
Locativepratārite pratāritayoḥ pratāriteṣu

Compound pratārita -

Adverb -pratāritam -pratāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria