Declension table of pratāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratāraṇīyam | pratāraṇīye | pratāraṇīyāni |
Vocative | pratāraṇīya | pratāraṇīye | pratāraṇīyāni |
Accusative | pratāraṇīyam | pratāraṇīye | pratāraṇīyāni |
Instrumental | pratāraṇīyena | pratāraṇīyābhyām | pratāraṇīyaiḥ |
Dative | pratāraṇīyāya | pratāraṇīyābhyām | pratāraṇīyebhyaḥ |
Ablative | pratāraṇīyāt | pratāraṇīyābhyām | pratāraṇīyebhyaḥ |
Genitive | pratāraṇīyasya | pratāraṇīyayoḥ | pratāraṇīyānām |
Locative | pratāraṇīye | pratāraṇīyayoḥ | pratāraṇīyeṣu |