Declension table of ?pratāpasiṃharāja

Deva

MasculineSingularDualPlural
Nominativepratāpasiṃharājaḥ pratāpasiṃharājau pratāpasiṃharājāḥ
Vocativepratāpasiṃharāja pratāpasiṃharājau pratāpasiṃharājāḥ
Accusativepratāpasiṃharājam pratāpasiṃharājau pratāpasiṃharājān
Instrumentalpratāpasiṃharājena pratāpasiṃharājābhyām pratāpasiṃharājaiḥ pratāpasiṃharājebhiḥ
Dativepratāpasiṃharājāya pratāpasiṃharājābhyām pratāpasiṃharājebhyaḥ
Ablativepratāpasiṃharājāt pratāpasiṃharājābhyām pratāpasiṃharājebhyaḥ
Genitivepratāpasiṃharājasya pratāpasiṃharājayoḥ pratāpasiṃharājānām
Locativepratāpasiṃharāje pratāpasiṃharājayoḥ pratāpasiṃharājeṣu

Compound pratāpasiṃharāja -

Adverb -pratāpasiṃharājam -pratāpasiṃharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria