Declension table of ?pratāpanāraśiṃha

Deva

MasculineSingularDualPlural
Nominativepratāpanāraśiṃhaḥ pratāpanāraśiṃhau pratāpanāraśiṃhāḥ
Vocativepratāpanāraśiṃha pratāpanāraśiṃhau pratāpanāraśiṃhāḥ
Accusativepratāpanāraśiṃham pratāpanāraśiṃhau pratāpanāraśiṃhān
Instrumentalpratāpanāraśiṃhena pratāpanāraśiṃhābhyām pratāpanāraśiṃhaiḥ pratāpanāraśiṃhebhiḥ
Dativepratāpanāraśiṃhāya pratāpanāraśiṃhābhyām pratāpanāraśiṃhebhyaḥ
Ablativepratāpanāraśiṃhāt pratāpanāraśiṃhābhyām pratāpanāraśiṃhebhyaḥ
Genitivepratāpanāraśiṃhasya pratāpanāraśiṃhayoḥ pratāpanāraśiṃhānām
Locativepratāpanāraśiṃhe pratāpanāraśiṃhayoḥ pratāpanāraśiṃheṣu

Compound pratāpanāraśiṃha -

Adverb -pratāpanāraśiṃham -pratāpanāraśiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria