Declension table of ?pratāpanṛsiṃha

Deva

MasculineSingularDualPlural
Nominativepratāpanṛsiṃhaḥ pratāpanṛsiṃhau pratāpanṛsiṃhāḥ
Vocativepratāpanṛsiṃha pratāpanṛsiṃhau pratāpanṛsiṃhāḥ
Accusativepratāpanṛsiṃham pratāpanṛsiṃhau pratāpanṛsiṃhān
Instrumentalpratāpanṛsiṃhena pratāpanṛsiṃhābhyām pratāpanṛsiṃhaiḥ pratāpanṛsiṃhebhiḥ
Dativepratāpanṛsiṃhāya pratāpanṛsiṃhābhyām pratāpanṛsiṃhebhyaḥ
Ablativepratāpanṛsiṃhāt pratāpanṛsiṃhābhyām pratāpanṛsiṃhebhyaḥ
Genitivepratāpanṛsiṃhasya pratāpanṛsiṃhayoḥ pratāpanṛsiṃhānām
Locativepratāpanṛsiṃhe pratāpanṛsiṃhayoḥ pratāpanṛsiṃheṣu

Compound pratāpanṛsiṃha -

Adverb -pratāpanṛsiṃham -pratāpanṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria