Declension table of ?pratāpadeva

Deva

MasculineSingularDualPlural
Nominativepratāpadevaḥ pratāpadevau pratāpadevāḥ
Vocativepratāpadeva pratāpadevau pratāpadevāḥ
Accusativepratāpadevam pratāpadevau pratāpadevān
Instrumentalpratāpadevena pratāpadevābhyām pratāpadevaiḥ pratāpadevebhiḥ
Dativepratāpadevāya pratāpadevābhyām pratāpadevebhyaḥ
Ablativepratāpadevāt pratāpadevābhyām pratāpadevebhyaḥ
Genitivepratāpadevasya pratāpadevayoḥ pratāpadevānām
Locativepratāpadeve pratāpadevayoḥ pratāpadeveṣu

Compound pratāpadeva -

Adverb -pratāpadevam -pratāpadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria