Declension table of ?pratāpālaṅkāra

Deva

MasculineSingularDualPlural
Nominativepratāpālaṅkāraḥ pratāpālaṅkārau pratāpālaṅkārāḥ
Vocativepratāpālaṅkāra pratāpālaṅkārau pratāpālaṅkārāḥ
Accusativepratāpālaṅkāram pratāpālaṅkārau pratāpālaṅkārān
Instrumentalpratāpālaṅkāreṇa pratāpālaṅkārābhyām pratāpālaṅkāraiḥ pratāpālaṅkārebhiḥ
Dativepratāpālaṅkārāya pratāpālaṅkārābhyām pratāpālaṅkārebhyaḥ
Ablativepratāpālaṅkārāt pratāpālaṅkārābhyām pratāpālaṅkārebhyaḥ
Genitivepratāpālaṅkārasya pratāpālaṅkārayoḥ pratāpālaṅkārāṇām
Locativepratāpālaṅkāre pratāpālaṅkārayoḥ pratāpālaṅkāreṣu

Compound pratāpālaṅkāra -

Adverb -pratāpālaṅkāram -pratāpālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria