Declension table of ?pratāpāditya

Deva

MasculineSingularDualPlural
Nominativepratāpādityaḥ pratāpādityau pratāpādityāḥ
Vocativepratāpāditya pratāpādityau pratāpādityāḥ
Accusativepratāpādityam pratāpādityau pratāpādityān
Instrumentalpratāpādityena pratāpādityābhyām pratāpādityaiḥ pratāpādityebhiḥ
Dativepratāpādityāya pratāpādityābhyām pratāpādityebhyaḥ
Ablativepratāpādityāt pratāpādityābhyām pratāpādityebhyaḥ
Genitivepratāpādityasya pratāpādityayoḥ pratāpādityānām
Locativepratāpāditye pratāpādityayoḥ pratāpādityeṣu

Compound pratāpāditya -

Adverb -pratāpādityam -pratāpādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria