Declension table of ?pratānita

Deva

NeuterSingularDualPlural
Nominativepratānitam pratānite pratānitāni
Vocativepratānita pratānite pratānitāni
Accusativepratānitam pratānite pratānitāni
Instrumentalpratānitena pratānitābhyām pratānitaiḥ
Dativepratānitāya pratānitābhyām pratānitebhyaḥ
Ablativepratānitāt pratānitābhyām pratānitebhyaḥ
Genitivepratānitasya pratānitayoḥ pratānitānām
Locativepratānite pratānitayoḥ pratāniteṣu

Compound pratānita -

Adverb -pratānitam -pratānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria