Declension table of ?pratānavatā

Deva

FeminineSingularDualPlural
Nominativepratānavatā pratānavate pratānavatāḥ
Vocativepratānavate pratānavate pratānavatāḥ
Accusativepratānavatām pratānavate pratānavatāḥ
Instrumentalpratānavatayā pratānavatābhyām pratānavatābhiḥ
Dativepratānavatāyai pratānavatābhyām pratānavatābhyaḥ
Ablativepratānavatāyāḥ pratānavatābhyām pratānavatābhyaḥ
Genitivepratānavatāyāḥ pratānavatayoḥ pratānavatānām
Locativepratānavatāyām pratānavatayoḥ pratānavatāsu

Adverb -pratānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria