Declension table of ?pratānavat

Deva

MasculineSingularDualPlural
Nominativepratānavān pratānavantau pratānavantaḥ
Vocativepratānavan pratānavantau pratānavantaḥ
Accusativepratānavantam pratānavantau pratānavataḥ
Instrumentalpratānavatā pratānavadbhyām pratānavadbhiḥ
Dativepratānavate pratānavadbhyām pratānavadbhyaḥ
Ablativepratānavataḥ pratānavadbhyām pratānavadbhyaḥ
Genitivepratānavataḥ pratānavatoḥ pratānavatām
Locativepratānavati pratānavatoḥ pratānavatsu

Compound pratānavat -

Adverb -pratānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria