Declension table of ?pratāmaka

Deva

MasculineSingularDualPlural
Nominativepratāmakaḥ pratāmakau pratāmakāḥ
Vocativepratāmaka pratāmakau pratāmakāḥ
Accusativepratāmakam pratāmakau pratāmakān
Instrumentalpratāmakena pratāmakābhyām pratāmakaiḥ pratāmakebhiḥ
Dativepratāmakāya pratāmakābhyām pratāmakebhyaḥ
Ablativepratāmakāt pratāmakābhyām pratāmakebhyaḥ
Genitivepratāmakasya pratāmakayoḥ pratāmakānām
Locativepratāmake pratāmakayoḥ pratāmakeṣu

Compound pratāmaka -

Adverb -pratāmakam -pratāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria