Declension table of ?pratṛṇṇa

Deva

NeuterSingularDualPlural
Nominativepratṛṇṇam pratṛṇṇe pratṛṇṇāni
Vocativepratṛṇṇa pratṛṇṇe pratṛṇṇāni
Accusativepratṛṇṇam pratṛṇṇe pratṛṇṇāni
Instrumentalpratṛṇṇena pratṛṇṇābhyām pratṛṇṇaiḥ
Dativepratṛṇṇāya pratṛṇṇābhyām pratṛṇṇebhyaḥ
Ablativepratṛṇṇāt pratṛṇṇābhyām pratṛṇṇebhyaḥ
Genitivepratṛṇṇasya pratṛṇṇayoḥ pratṛṇṇānām
Locativepratṛṇṇe pratṛṇṇayoḥ pratṛṇṇeṣu

Compound pratṛṇṇa -

Adverb -pratṛṇṇam -pratṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria