Declension table of ?prasyandinī

Deva

FeminineSingularDualPlural
Nominativeprasyandinī prasyandinyau prasyandinyaḥ
Vocativeprasyandini prasyandinyau prasyandinyaḥ
Accusativeprasyandinīm prasyandinyau prasyandinīḥ
Instrumentalprasyandinyā prasyandinībhyām prasyandinībhiḥ
Dativeprasyandinyai prasyandinībhyām prasyandinībhyaḥ
Ablativeprasyandinyāḥ prasyandinībhyām prasyandinībhyaḥ
Genitiveprasyandinyāḥ prasyandinyoḥ prasyandinīnām
Locativeprasyandinyām prasyandinyoḥ prasyandinīṣu

Compound prasyandini - prasyandinī -

Adverb -prasyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria