Declension table of ?prasyandin

Deva

MasculineSingularDualPlural
Nominativeprasyandī prasyandinau prasyandinaḥ
Vocativeprasyandin prasyandinau prasyandinaḥ
Accusativeprasyandinam prasyandinau prasyandinaḥ
Instrumentalprasyandinā prasyandibhyām prasyandibhiḥ
Dativeprasyandine prasyandibhyām prasyandibhyaḥ
Ablativeprasyandinaḥ prasyandibhyām prasyandibhyaḥ
Genitiveprasyandinaḥ prasyandinoḥ prasyandinām
Locativeprasyandini prasyandinoḥ prasyandiṣu

Compound prasyandi -

Adverb -prasyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria