Declension table of ?prasyandana

Deva

NeuterSingularDualPlural
Nominativeprasyandanam prasyandane prasyandanāni
Vocativeprasyandana prasyandane prasyandanāni
Accusativeprasyandanam prasyandane prasyandanāni
Instrumentalprasyandanena prasyandanābhyām prasyandanaiḥ
Dativeprasyandanāya prasyandanābhyām prasyandanebhyaḥ
Ablativeprasyandanāt prasyandanābhyām prasyandanebhyaḥ
Genitiveprasyandanasya prasyandanayoḥ prasyandanānām
Locativeprasyandane prasyandanayoḥ prasyandaneṣu

Compound prasyandana -

Adverb -prasyandanam -prasyandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria