Declension table of ?prasyanda

Deva

MasculineSingularDualPlural
Nominativeprasyandaḥ prasyandau prasyandāḥ
Vocativeprasyanda prasyandau prasyandāḥ
Accusativeprasyandam prasyandau prasyandān
Instrumentalprasyandena prasyandābhyām prasyandaiḥ prasyandebhiḥ
Dativeprasyandāya prasyandābhyām prasyandebhyaḥ
Ablativeprasyandāt prasyandābhyām prasyandebhyaḥ
Genitiveprasyandasya prasyandayoḥ prasyandānām
Locativeprasyande prasyandayoḥ prasyandeṣu

Compound prasyanda -

Adverb -prasyandam -prasyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria