Declension table of ?prasvinna

Deva

MasculineSingularDualPlural
Nominativeprasvinnaḥ prasvinnau prasvinnāḥ
Vocativeprasvinna prasvinnau prasvinnāḥ
Accusativeprasvinnam prasvinnau prasvinnān
Instrumentalprasvinnena prasvinnābhyām prasvinnaiḥ prasvinnebhiḥ
Dativeprasvinnāya prasvinnābhyām prasvinnebhyaḥ
Ablativeprasvinnāt prasvinnābhyām prasvinnebhyaḥ
Genitiveprasvinnasya prasvinnayoḥ prasvinnānām
Locativeprasvinne prasvinnayoḥ prasvinneṣu

Compound prasvinna -

Adverb -prasvinnam -prasvinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria