Declension table of ?prasveditavat

Deva

MasculineSingularDualPlural
Nominativeprasveditavān prasveditavantau prasveditavantaḥ
Vocativeprasveditavan prasveditavantau prasveditavantaḥ
Accusativeprasveditavantam prasveditavantau prasveditavataḥ
Instrumentalprasveditavatā prasveditavadbhyām prasveditavadbhiḥ
Dativeprasveditavate prasveditavadbhyām prasveditavadbhyaḥ
Ablativeprasveditavataḥ prasveditavadbhyām prasveditavadbhyaḥ
Genitiveprasveditavataḥ prasveditavatoḥ prasveditavatām
Locativeprasveditavati prasveditavatoḥ prasveditavatsu

Compound prasveditavat -

Adverb -prasveditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria