Declension table of ?prasveditā

Deva

FeminineSingularDualPlural
Nominativeprasveditā prasvedite prasveditāḥ
Vocativeprasvedite prasvedite prasveditāḥ
Accusativeprasveditām prasvedite prasveditāḥ
Instrumentalprasveditayā prasveditābhyām prasveditābhiḥ
Dativeprasveditāyai prasveditābhyām prasveditābhyaḥ
Ablativeprasveditāyāḥ prasveditābhyām prasveditābhyaḥ
Genitiveprasveditāyāḥ prasveditayoḥ prasveditānām
Locativeprasveditāyām prasveditayoḥ prasveditāsu

Adverb -prasveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria