Declension table of ?prasvedita

Deva

NeuterSingularDualPlural
Nominativeprasveditam prasvedite prasveditāni
Vocativeprasvedita prasvedite prasveditāni
Accusativeprasveditam prasvedite prasveditāni
Instrumentalprasveditena prasveditābhyām prasveditaiḥ
Dativeprasveditāya prasveditābhyām prasveditebhyaḥ
Ablativeprasveditāt prasveditābhyām prasveditebhyaḥ
Genitiveprasveditasya prasveditayoḥ prasveditānām
Locativeprasvedite prasveditayoḥ prasvediteṣu

Compound prasvedita -

Adverb -prasveditam -prasveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria