Declension table of ?prasvedin

Deva

MasculineSingularDualPlural
Nominativeprasvedī prasvedinau prasvedinaḥ
Vocativeprasvedin prasvedinau prasvedinaḥ
Accusativeprasvedinam prasvedinau prasvedinaḥ
Instrumentalprasvedinā prasvedibhyām prasvedibhiḥ
Dativeprasvedine prasvedibhyām prasvedibhyaḥ
Ablativeprasvedinaḥ prasvedibhyām prasvedibhyaḥ
Genitiveprasvedinaḥ prasvedinoḥ prasvedinām
Locativeprasvedini prasvedinoḥ prasvediṣu

Compound prasvedi -

Adverb -prasvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria