Declension table of ?prasvedakaṇikā

Deva

FeminineSingularDualPlural
Nominativeprasvedakaṇikā prasvedakaṇike prasvedakaṇikāḥ
Vocativeprasvedakaṇike prasvedakaṇike prasvedakaṇikāḥ
Accusativeprasvedakaṇikām prasvedakaṇike prasvedakaṇikāḥ
Instrumentalprasvedakaṇikayā prasvedakaṇikābhyām prasvedakaṇikābhiḥ
Dativeprasvedakaṇikāyai prasvedakaṇikābhyām prasvedakaṇikābhyaḥ
Ablativeprasvedakaṇikāyāḥ prasvedakaṇikābhyām prasvedakaṇikābhyaḥ
Genitiveprasvedakaṇikāyāḥ prasvedakaṇikayoḥ prasvedakaṇikānām
Locativeprasvedakaṇikāyām prasvedakaṇikayoḥ prasvedakaṇikāsu

Adverb -prasvedakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria