Declension table of ?prasvana

Deva

MasculineSingularDualPlural
Nominativeprasvanaḥ prasvanau prasvanāḥ
Vocativeprasvana prasvanau prasvanāḥ
Accusativeprasvanam prasvanau prasvanān
Instrumentalprasvanena prasvanābhyām prasvanaiḥ prasvanebhiḥ
Dativeprasvanāya prasvanābhyām prasvanebhyaḥ
Ablativeprasvanāt prasvanābhyām prasvanebhyaḥ
Genitiveprasvanasya prasvanayoḥ prasvanānām
Locativeprasvane prasvanayoḥ prasvaneṣu

Compound prasvana -

Adverb -prasvanam -prasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria