Declension table of ?prasvāpanī

Deva

FeminineSingularDualPlural
Nominativeprasvāpanī prasvāpanyau prasvāpanyaḥ
Vocativeprasvāpani prasvāpanyau prasvāpanyaḥ
Accusativeprasvāpanīm prasvāpanyau prasvāpanīḥ
Instrumentalprasvāpanyā prasvāpanībhyām prasvāpanībhiḥ
Dativeprasvāpanyai prasvāpanībhyām prasvāpanībhyaḥ
Ablativeprasvāpanyāḥ prasvāpanībhyām prasvāpanībhyaḥ
Genitiveprasvāpanyāḥ prasvāpanyoḥ prasvāpanīnām
Locativeprasvāpanyām prasvāpanyoḥ prasvāpanīṣu

Compound prasvāpani - prasvāpanī -

Adverb -prasvāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria