Declension table of ?prasvāpana

Deva

NeuterSingularDualPlural
Nominativeprasvāpanam prasvāpane prasvāpanāni
Vocativeprasvāpana prasvāpane prasvāpanāni
Accusativeprasvāpanam prasvāpane prasvāpanāni
Instrumentalprasvāpanena prasvāpanābhyām prasvāpanaiḥ
Dativeprasvāpanāya prasvāpanābhyām prasvāpanebhyaḥ
Ablativeprasvāpanāt prasvāpanābhyām prasvāpanebhyaḥ
Genitiveprasvāpanasya prasvāpanayoḥ prasvāpanānām
Locativeprasvāpane prasvāpanayoḥ prasvāpaneṣu

Compound prasvāpana -

Adverb -prasvāpanam -prasvāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria