Declension table of ?prasvāpana

Deva

MasculineSingularDualPlural
Nominativeprasvāpanaḥ prasvāpanau prasvāpanāḥ
Vocativeprasvāpana prasvāpanau prasvāpanāḥ
Accusativeprasvāpanam prasvāpanau prasvāpanān
Instrumentalprasvāpanena prasvāpanābhyām prasvāpanaiḥ prasvāpanebhiḥ
Dativeprasvāpanāya prasvāpanābhyām prasvāpanebhyaḥ
Ablativeprasvāpanāt prasvāpanābhyām prasvāpanebhyaḥ
Genitiveprasvāpanasya prasvāpanayoḥ prasvāpanānām
Locativeprasvāpane prasvāpanayoḥ prasvāpaneṣu

Compound prasvāpana -

Adverb -prasvāpanam -prasvāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria