Declension table of ?prasvāpaka

Deva

NeuterSingularDualPlural
Nominativeprasvāpakam prasvāpake prasvāpakāni
Vocativeprasvāpaka prasvāpake prasvāpakāni
Accusativeprasvāpakam prasvāpake prasvāpakāni
Instrumentalprasvāpakena prasvāpakābhyām prasvāpakaiḥ
Dativeprasvāpakāya prasvāpakābhyām prasvāpakebhyaḥ
Ablativeprasvāpakāt prasvāpakābhyām prasvāpakebhyaḥ
Genitiveprasvāpakasya prasvāpakayoḥ prasvāpakānām
Locativeprasvāpake prasvāpakayoḥ prasvāpakeṣu

Compound prasvāpaka -

Adverb -prasvāpakam -prasvāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria