Declension table of ?prasvāpa

Deva

MasculineSingularDualPlural
Nominativeprasvāpaḥ prasvāpau prasvāpāḥ
Vocativeprasvāpa prasvāpau prasvāpāḥ
Accusativeprasvāpam prasvāpau prasvāpān
Instrumentalprasvāpena prasvāpābhyām prasvāpaiḥ prasvāpebhiḥ
Dativeprasvāpāya prasvāpābhyām prasvāpebhyaḥ
Ablativeprasvāpāt prasvāpābhyām prasvāpebhyaḥ
Genitiveprasvāpasya prasvāpayoḥ prasvāpānām
Locativeprasvāpe prasvāpayoḥ prasvāpeṣu

Compound prasvāpa -

Adverb -prasvāpam -prasvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria