Declension table of ?prasvāna

Deva

MasculineSingularDualPlural
Nominativeprasvānaḥ prasvānau prasvānāḥ
Vocativeprasvāna prasvānau prasvānāḥ
Accusativeprasvānam prasvānau prasvānān
Instrumentalprasvānena prasvānābhyām prasvānaiḥ prasvānebhiḥ
Dativeprasvānāya prasvānābhyām prasvānebhyaḥ
Ablativeprasvānāt prasvānābhyām prasvānebhyaḥ
Genitiveprasvānasya prasvānayoḥ prasvānānām
Locativeprasvāne prasvānayoḥ prasvāneṣu

Compound prasvāna -

Adverb -prasvānam -prasvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria