Declension table of ?prasūyat

Deva

MasculineSingularDualPlural
Nominativeprasūyan prasūyantau prasūyantaḥ
Vocativeprasūyan prasūyantau prasūyantaḥ
Accusativeprasūyantam prasūyantau prasūyataḥ
Instrumentalprasūyatā prasūyadbhyām prasūyadbhiḥ
Dativeprasūyate prasūyadbhyām prasūyadbhyaḥ
Ablativeprasūyataḥ prasūyadbhyām prasūyadbhyaḥ
Genitiveprasūyataḥ prasūyatoḥ prasūyatām
Locativeprasūyati prasūyatoḥ prasūyatsu

Compound prasūyat -

Adverb -prasūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria