Declension table of ?prasūvara

Deva

NeuterSingularDualPlural
Nominativeprasūvaram prasūvare prasūvarāṇi
Vocativeprasūvara prasūvare prasūvarāṇi
Accusativeprasūvaram prasūvare prasūvarāṇi
Instrumentalprasūvareṇa prasūvarābhyām prasūvaraiḥ
Dativeprasūvarāya prasūvarābhyām prasūvarebhyaḥ
Ablativeprasūvarāt prasūvarābhyām prasūvarebhyaḥ
Genitiveprasūvarasya prasūvarayoḥ prasūvarāṇām
Locativeprasūvare prasūvarayoḥ prasūvareṣu

Compound prasūvara -

Adverb -prasūvaram -prasūvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria