Declension table of ?prasūvara

Deva

MasculineSingularDualPlural
Nominativeprasūvaraḥ prasūvarau prasūvarāḥ
Vocativeprasūvara prasūvarau prasūvarāḥ
Accusativeprasūvaram prasūvarau prasūvarān
Instrumentalprasūvareṇa prasūvarābhyām prasūvaraiḥ prasūvarebhiḥ
Dativeprasūvarāya prasūvarābhyām prasūvarebhyaḥ
Ablativeprasūvarāt prasūvarābhyām prasūvarebhyaḥ
Genitiveprasūvarasya prasūvarayoḥ prasūvarāṇām
Locativeprasūvare prasūvarayoḥ prasūvareṣu

Compound prasūvara -

Adverb -prasūvaram -prasūvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria