Declension table of ?prasūtija

Deva

NeuterSingularDualPlural
Nominativeprasūtijam prasūtije prasūtijāni
Vocativeprasūtija prasūtije prasūtijāni
Accusativeprasūtijam prasūtije prasūtijāni
Instrumentalprasūtijena prasūtijābhyām prasūtijaiḥ
Dativeprasūtijāya prasūtijābhyām prasūtijebhyaḥ
Ablativeprasūtijāt prasūtijābhyām prasūtijebhyaḥ
Genitiveprasūtijasya prasūtijayoḥ prasūtijānām
Locativeprasūtije prasūtijayoḥ prasūtijeṣu

Compound prasūtija -

Adverb -prasūtijam -prasūtijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria