Declension table of ?prasūnaka

Deva

NeuterSingularDualPlural
Nominativeprasūnakam prasūnake prasūnakāni
Vocativeprasūnaka prasūnake prasūnakāni
Accusativeprasūnakam prasūnake prasūnakāni
Instrumentalprasūnakena prasūnakābhyām prasūnakaiḥ
Dativeprasūnakāya prasūnakābhyām prasūnakebhyaḥ
Ablativeprasūnakāt prasūnakābhyām prasūnakebhyaḥ
Genitiveprasūnakasya prasūnakayoḥ prasūnakānām
Locativeprasūnake prasūnakayoḥ prasūnakeṣu

Compound prasūnaka -

Adverb -prasūnakam -prasūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria