Declension table of ?prasūnaka

Deva

MasculineSingularDualPlural
Nominativeprasūnakaḥ prasūnakau prasūnakāḥ
Vocativeprasūnaka prasūnakau prasūnakāḥ
Accusativeprasūnakam prasūnakau prasūnakān
Instrumentalprasūnakena prasūnakābhyām prasūnakaiḥ prasūnakebhiḥ
Dativeprasūnakāya prasūnakābhyām prasūnakebhyaḥ
Ablativeprasūnakāt prasūnakābhyām prasūnakebhyaḥ
Genitiveprasūnakasya prasūnakayoḥ prasūnakānām
Locativeprasūnake prasūnakayoḥ prasūnakeṣu

Compound prasūnaka -

Adverb -prasūnakam -prasūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria