Declension table of ?prasūnāñjali_ā

Deva

FeminineSingularDualPlural
Nominativeprasūnāñjali_ā prasūnāñjali_e prasūnāñjali_āḥ
Vocativeprasūnāñjali_e prasūnāñjali_e prasūnāñjali_āḥ
Accusativeprasūnāñjali_ām prasūnāñjali_e prasūnāñjali_āḥ
Instrumentalprasūnāñjali_ayā prasūnāñjali_ābhyām prasūnāñjali_ābhiḥ
Dativeprasūnāñjali_āyai prasūnāñjali_ābhyām prasūnāñjali_ābhyaḥ
Ablativeprasūnāñjali_āyāḥ prasūnāñjali_ābhyām prasūnāñjali_ābhyaḥ
Genitiveprasūnāñjali_āyāḥ prasūnāñjali_ayoḥ prasūnāñjali_ānām
Locativeprasūnāñjali_āyām prasūnāñjali_ayoḥ prasūnāñjali_āsu

Adverb -prasūnāñjali_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria