Declension table of ?prasūmaya

Deva

NeuterSingularDualPlural
Nominativeprasūmayam prasūmaye prasūmayāni
Vocativeprasūmaya prasūmaye prasūmayāni
Accusativeprasūmayam prasūmaye prasūmayāni
Instrumentalprasūmayena prasūmayābhyām prasūmayaiḥ
Dativeprasūmayāya prasūmayābhyām prasūmayebhyaḥ
Ablativeprasūmayāt prasūmayābhyām prasūmayebhyaḥ
Genitiveprasūmayasya prasūmayayoḥ prasūmayānām
Locativeprasūmaye prasūmayayoḥ prasūmayeṣu

Compound prasūmaya -

Adverb -prasūmayam -prasūmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria