Declension table of ?prasūmaya

Deva

MasculineSingularDualPlural
Nominativeprasūmayaḥ prasūmayau prasūmayāḥ
Vocativeprasūmaya prasūmayau prasūmayāḥ
Accusativeprasūmayam prasūmayau prasūmayān
Instrumentalprasūmayena prasūmayābhyām prasūmayaiḥ prasūmayebhiḥ
Dativeprasūmayāya prasūmayābhyām prasūmayebhyaḥ
Ablativeprasūmayāt prasūmayābhyām prasūmayebhyaḥ
Genitiveprasūmayasya prasūmayayoḥ prasūmayānām
Locativeprasūmaye prasūmayayoḥ prasūmayeṣu

Compound prasūmaya -

Adverb -prasūmayam -prasūmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria