Declension table of ?prasūmat

Deva

MasculineSingularDualPlural
Nominativeprasūmān prasūmantau prasūmantaḥ
Vocativeprasūman prasūmantau prasūmantaḥ
Accusativeprasūmantam prasūmantau prasūmataḥ
Instrumentalprasūmatā prasūmadbhyām prasūmadbhiḥ
Dativeprasūmate prasūmadbhyām prasūmadbhyaḥ
Ablativeprasūmataḥ prasūmadbhyām prasūmadbhyaḥ
Genitiveprasūmataḥ prasūmatoḥ prasūmatām
Locativeprasūmati prasūmatoḥ prasūmatsu

Compound prasūmat -

Adverb -prasūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria