Declension table of ?prasū

Deva

NeuterSingularDualPlural
Nominativeprasu prasunī prasūni
Vocativeprasu prasunī prasūni
Accusativeprasu prasunī prasūni
Instrumentalprasunā prasubhyām prasubhiḥ
Dativeprasune prasubhyām prasubhyaḥ
Ablativeprasunaḥ prasubhyām prasubhyaḥ
Genitiveprasunaḥ prasunoḥ prasūnām
Locativeprasuni prasunoḥ prasuṣu

Compound prasu -

Adverb -prasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria