Declension table of ?prasutā

Deva

FeminineSingularDualPlural
Nominativeprasutā prasute prasutāḥ
Vocativeprasute prasute prasutāḥ
Accusativeprasutām prasute prasutāḥ
Instrumentalprasutayā prasutābhyām prasutābhiḥ
Dativeprasutāyai prasutābhyām prasutābhyaḥ
Ablativeprasutāyāḥ prasutābhyām prasutābhyaḥ
Genitiveprasutāyāḥ prasutayoḥ prasutānām
Locativeprasutāyām prasutayoḥ prasutāsu

Adverb -prasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria