Declension table of ?prasuta

Deva

NeuterSingularDualPlural
Nominativeprasutam prasute prasutāni
Vocativeprasuta prasute prasutāni
Accusativeprasutam prasute prasutāni
Instrumentalprasutena prasutābhyām prasutaiḥ
Dativeprasutāya prasutābhyām prasutebhyaḥ
Ablativeprasutāt prasutābhyām prasutebhyaḥ
Genitiveprasutasya prasutayoḥ prasutānām
Locativeprasute prasutayoḥ prasuteṣu

Compound prasuta -

Adverb -prasutam -prasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria