Declension table of ?prasuta

Deva

MasculineSingularDualPlural
Nominativeprasutaḥ prasutau prasutāḥ
Vocativeprasuta prasutau prasutāḥ
Accusativeprasutam prasutau prasutān
Instrumentalprasutena prasutābhyām prasutaiḥ prasutebhiḥ
Dativeprasutāya prasutābhyām prasutebhyaḥ
Ablativeprasutāt prasutābhyām prasutebhyaḥ
Genitiveprasutasya prasutayoḥ prasutānām
Locativeprasute prasutayoḥ prasuteṣu

Compound prasuta -

Adverb -prasutam -prasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria