Declension table of ?prasut

Deva

NeuterSingularDualPlural
Nominativeprasut prasutī prasunti
Vocativeprasut prasutī prasunti
Accusativeprasut prasutī prasunti
Instrumentalprasutā prasudbhyām prasudbhiḥ
Dativeprasute prasudbhyām prasudbhyaḥ
Ablativeprasutaḥ prasudbhyām prasudbhyaḥ
Genitiveprasutaḥ prasutoḥ prasutām
Locativeprasuti prasutoḥ prasutsu

Compound prasut -

Adverb -prasut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria