Declension table of ?prasut

Deva

MasculineSingularDualPlural
Nominativeprasut prasutau prasutaḥ
Vocativeprasut prasutau prasutaḥ
Accusativeprasutam prasutau prasutaḥ
Instrumentalprasutā prasudbhyām prasudbhiḥ
Dativeprasute prasudbhyām prasudbhyaḥ
Ablativeprasutaḥ prasudbhyām prasudbhyaḥ
Genitiveprasutaḥ prasutoḥ prasutām
Locativeprasuti prasutoḥ prasutsu

Compound prasut -

Adverb -prasut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria