Declension table of ?prasuptā

Deva

FeminineSingularDualPlural
Nominativeprasuptā prasupte prasuptāḥ
Vocativeprasupte prasupte prasuptāḥ
Accusativeprasuptām prasupte prasuptāḥ
Instrumentalprasuptayā prasuptābhyām prasuptābhiḥ
Dativeprasuptāyai prasuptābhyām prasuptābhyaḥ
Ablativeprasuptāyāḥ prasuptābhyām prasuptābhyaḥ
Genitiveprasuptāyāḥ prasuptayoḥ prasuptānām
Locativeprasuptāyām prasuptayoḥ prasuptāsu

Adverb -prasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria