Declension table of ?prastutayajñā

Deva

FeminineSingularDualPlural
Nominativeprastutayajñā prastutayajñe prastutayajñāḥ
Vocativeprastutayajñe prastutayajñe prastutayajñāḥ
Accusativeprastutayajñām prastutayajñe prastutayajñāḥ
Instrumentalprastutayajñayā prastutayajñābhyām prastutayajñābhiḥ
Dativeprastutayajñāyai prastutayajñābhyām prastutayajñābhyaḥ
Ablativeprastutayajñāyāḥ prastutayajñābhyām prastutayajñābhyaḥ
Genitiveprastutayajñāyāḥ prastutayajñayoḥ prastutayajñānām
Locativeprastutayajñāyām prastutayajñayoḥ prastutayajñāsu

Adverb -prastutayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria