Declension table of ?prastutayajña

Deva

NeuterSingularDualPlural
Nominativeprastutayajñam prastutayajñe prastutayajñāni
Vocativeprastutayajña prastutayajñe prastutayajñāni
Accusativeprastutayajñam prastutayajñe prastutayajñāni
Instrumentalprastutayajñena prastutayajñābhyām prastutayajñaiḥ
Dativeprastutayajñāya prastutayajñābhyām prastutayajñebhyaḥ
Ablativeprastutayajñāt prastutayajñābhyām prastutayajñebhyaḥ
Genitiveprastutayajñasya prastutayajñayoḥ prastutayajñānām
Locativeprastutayajñe prastutayajñayoḥ prastutayajñeṣu

Compound prastutayajña -

Adverb -prastutayajñam -prastutayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria