Declension table of ?prastotṛprayoga

Deva

MasculineSingularDualPlural
Nominativeprastotṛprayogaḥ prastotṛprayogau prastotṛprayogāḥ
Vocativeprastotṛprayoga prastotṛprayogau prastotṛprayogāḥ
Accusativeprastotṛprayogam prastotṛprayogau prastotṛprayogān
Instrumentalprastotṛprayogeṇa prastotṛprayogābhyām prastotṛprayogaiḥ prastotṛprayogebhiḥ
Dativeprastotṛprayogāya prastotṛprayogābhyām prastotṛprayogebhyaḥ
Ablativeprastotṛprayogāt prastotṛprayogābhyām prastotṛprayogebhyaḥ
Genitiveprastotṛprayogasya prastotṛprayogayoḥ prastotṛprayogāṇām
Locativeprastotṛprayoge prastotṛprayogayoḥ prastotṛprayogeṣu

Compound prastotṛprayoga -

Adverb -prastotṛprayogam -prastotṛprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria